Original

वैशंपायन उवाच ।एवमुक्तः स पार्थेन रथात्प्रस्कन्द्य कुण्डली ।आरुरोह शमीवृक्षं वैराटिरवशस्तदा ॥ १४ ॥

Segmented

वैशंपायन उवाच एवम् उक्तः स पार्थेन रथात् प्रस्कन्द्य कुण्डली आरुरोह शमी-वृक्षम् वैराटिः अवशः तदा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
रथात् रथ pos=n,g=m,c=5,n=s
प्रस्कन्द्य प्रस्कन्द् pos=vi
कुण्डली कुण्डलिन् pos=a,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
शमी शमी pos=n,comp=y
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
वैराटिः वैराटि pos=n,g=m,c=1,n=s
अवशः अवश pos=a,g=m,c=1,n=s
तदा तदा pos=i