Original

दायादं मत्स्यराजस्य कुले जातं मनस्विनम् ।कथं त्वा निन्दितं कर्म कारयेयं नृपात्मज ॥ १३ ॥

Segmented

दायादम् मत्स्य-राजस्य कुले जातम् मनस्विनम् कथम् त्वा निन्दितम् कर्म कारयेयम् नृप-आत्मज

Analysis

Word Lemma Parse
दायादम् दायाद pos=n,g=m,c=2,n=s
मत्स्य मत्स्य pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
कुले कुल pos=n,g=n,c=7,n=s
जातम् जन् pos=va,g=m,c=2,n=s,f=part
मनस्विनम् मनस्विन् pos=a,g=m,c=2,n=s
कथम् कथम् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
निन्दितम् निन्द् pos=va,g=n,c=2,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
कारयेयम् कारय् pos=v,p=1,n=s,l=vidhilin
नृप नृप pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s