Original

बृहन्नडोवाच ।व्यवहार्यश्च राजेन्द्र शुचिश्चैव भविष्यसि ।धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते ॥ १२ ॥

Segmented

बृहन्नडा उवाच व्यवहृ च राज-इन्द्र शुचिः च एव भविष्यसि धनुस् एतानि मा भैः त्वम् शरीरम् न अत्र विद्यते

Analysis

Word Lemma Parse
बृहन्नडा बृहन्नड pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
व्यवहृ व्यवहृ pos=va,g=m,c=1,n=s,f=krtya
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
भविष्यसि भू pos=v,p=2,n=s,l=lrt
धनुस् धनुस् pos=n,g=n,c=2,n=p
एतानि एतद् pos=n,g=n,c=2,n=p
मा मा pos=i
भैः भी pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat