Original

स्पृष्टवन्तं शरीरं मां शववाहमिवाशुचिम् ।कथं वा व्यवहार्यं वै कुर्वीथास्त्वं बृहन्नडे ॥ ११ ॥

Segmented

स्पृष्टवन्तम् शरीरम् माम् शववाहम् इव अशुचिम् कथम् वा व्यवहार्यम् वै कुर्वीथाः त्वम् बृहन्नडे

Analysis

Word Lemma Parse
स्पृष्टवन्तम् स्पृश् pos=va,g=m,c=2,n=s,f=part
शरीरम् शरीर pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
शववाहम् शववाह pos=n,g=m,c=2,n=s
इव इव pos=i
अशुचिम् अशुचि pos=a,g=m,c=2,n=s
कथम् कथम् pos=i
वा वा pos=i
व्यवहार्यम् व्यवहृ pos=va,g=n,c=2,n=s,f=krtya
वै वै pos=i
कुर्वीथाः कृ pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
बृहन्नडे बृहन्नड pos=n,g=f,c=8,n=s