Original

नैवंविधं मया युक्तमालब्धुं क्षत्रयोनिना ।महता राजपुत्रेण मन्त्रयज्ञविदा सता ॥ १० ॥

Segmented

न एवंविधम् मया युक्तम् आलब्धुम् क्षत्र-योनिना महता राज-पुत्रेण मन्त्र-यज्ञ-विदा सता

Analysis

Word Lemma Parse
pos=i
एवंविधम् एवंविध pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
युक्तम् युक्त pos=a,g=n,c=1,n=s
आलब्धुम् आलभ् pos=vi
क्षत्र क्षत्र pos=n,comp=y
योनिना योनि pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
राज राजन् pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
मन्त्र मन्त्र pos=n,comp=y
यज्ञ यज्ञ pos=n,comp=y
विदा विद् pos=a,g=m,c=3,n=s
सता सत् pos=a,g=m,c=3,n=s