Original

नोत्सहे कुरुभिर्योद्धुं रोमहर्षं हि पश्य मे ।बहुप्रवीरमत्युग्रं देवैरपि दुरासदम् ।प्रतियोद्धुं न शक्ष्यामि कुरुसैन्यमनन्तकम् ॥ ९ ॥

Segmented

न उत्सहे कुरुभिः योद्धुम् रोम-हर्षम् हि पश्य मे बहु-प्रवीरम् अति उग्रम् देवैः अपि दुरासदम् प्रतियोद्धुम् न शक्ष्यामि कुरु-सैन्यम् अनन्तकम्

Analysis

Word Lemma Parse
pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
कुरुभिः कुरु pos=n,g=m,c=3,n=p
योद्धुम् युध् pos=vi
रोम रोमन् pos=n,comp=y
हर्षम् हर्ष pos=n,g=m,c=2,n=s
हि हि pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
बहु बहु pos=a,comp=y
प्रवीरम् प्रवीर pos=n,g=n,c=2,n=s
अति अति pos=i
उग्रम् उग्र pos=a,g=n,c=2,n=s
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
दुरासदम् दुरासद pos=a,g=n,c=2,n=s
प्रतियोद्धुम् प्रतियुध् pos=vi
pos=i
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
कुरु कुरु pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
अनन्तकम् अनन्तक pos=a,g=n,c=2,n=s