Original

द्रोणेन च सपुत्रेण महेष्वासेन धीमता ।हृष्टरोमा भयोद्विग्नः पार्थं वैराटिरब्रवीत् ॥ ८ ॥

Segmented

द्रोणेन च स पुत्रेण महा-इष्वासेन धीमता हृष्ट-रोमा भय-उद्विग्नः पार्थम् वैराटिः अब्रवीत्

Analysis

Word Lemma Parse
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
pos=i
pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
इष्वासेन इष्वास pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
हृष्ट हृष् pos=va,comp=y,f=part
रोमा रोमन् pos=n,g=m,c=1,n=s
भय भय pos=n,comp=y
उद्विग्नः उद्विज् pos=va,g=m,c=1,n=s,f=part
पार्थम् पार्थ pos=n,g=m,c=2,n=s
वैराटिः वैराटि pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan