Original

ददृशे पार्थिवो रेणुर्जनितस्तेन सर्पता ।दृष्टिप्रणाशो भूतानां दिवस्पृङ्नरसत्तम ॥ ६ ॥

Segmented

ददृशे पार्थिवो रेणुः जनितः तेन सर्पता दृष्टि-प्रणाशः भूतानाम् दिव-स्पृः नर-सत्तम

Analysis

Word Lemma Parse
ददृशे दृश् pos=v,p=3,n=s,l=lit
पार्थिवो पार्थिव pos=a,g=m,c=1,n=s
रेणुः रेणु pos=n,g=m,c=1,n=s
जनितः जनय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=n,c=3,n=s
सर्पता सृप् pos=va,g=n,c=3,n=s,f=part
दृष्टि दृष्टि pos=n,comp=y
प्रणाशः प्रणाश pos=n,g=m,c=1,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
दिव दिव pos=n,comp=y
स्पृः स्पृश् pos=a,g=m,c=1,n=s
नर नर pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s