Original

तत एनं विचेष्टन्तमकामं भयपीडितम् ।रथमारोपयामास पार्थः प्रहरतां वरः ॥ ४७ ॥

Segmented

तत एनम् विचेष्टन्तम् अकामम् भय-पीडितम् रथम् आरोपयामास पार्थः प्रहरताम् वरः

Analysis

Word Lemma Parse
तत ततस् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
विचेष्टन्तम् विचेष्ट् pos=va,g=m,c=2,n=s,f=part
अकामम् अकाम pos=a,g=m,c=2,n=s
भय भय pos=n,comp=y
पीडितम् पीडय् pos=va,g=m,c=2,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
आरोपयामास आरोपय् pos=v,p=3,n=s,l=lit
पार्थः पार्थ pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s