Original

एवं ब्रुवाणो बीभत्सुर्वैराटिमपराजितः ।समाश्वास्य मुहूर्तं तमुत्तरं भरतर्षभ ॥ ४६ ॥

Segmented

एवम् ब्रुवाणो बीभत्सुः वैराटिम् अपराजितः समाश्वास्य मुहूर्तम् तम् उत्तरम् भरत-ऋषभ

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवाणो ब्रू pos=va,g=m,c=1,n=s,f=part
बीभत्सुः बीभत्सु pos=a,g=m,c=1,n=s
वैराटिम् वैराटि pos=n,g=m,c=2,n=s
अपराजितः अपराजित pos=a,g=m,c=1,n=s
समाश्वास्य समाश्वासय् pos=vi
मुहूर्तम् मुहूर्त pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
उत्तरम् उत्तर pos=n,g=m,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s