Original

प्रविश्यैतद्रथानीकमप्रधृष्यं दुरासदम् ।यन्ता भूस्त्वं नरश्रेष्ठ योत्स्येऽहं कुरुभिः सह ॥ ४५ ॥

Segmented

प्रविश्य एतत् रथ-अनीकम् अप्रधृष्यम् दुरासदम् यन्ता भूः त्वम् नर-श्रेष्ठ योत्स्ये ऽहम् कुरुभिः सह

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
अप्रधृष्यम् अप्रधृष्य pos=a,g=n,c=2,n=s
दुरासदम् दुरासद pos=a,g=n,c=2,n=s
यन्ता यन्तृ pos=n,g=m,c=1,n=s
भूः भू pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
कुरुभिः कुरु pos=n,g=m,c=3,n=p
सह सह pos=i