Original

मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोऽसि परंतप ।अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून् ॥ ४४ ॥

Segmented

मा भैः त्वम् राज-पुत्र अग्र्यैः क्षत्रियो ऽसि परंतप अहम् वै कुरुभिः योत्स्यामि अवजेष्यामि ते पशून्

Analysis

Word Lemma Parse
मा मा pos=i
भैः भी pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
अग्र्यैः अग्र्य pos=a,g=m,c=8,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
परंतप परंतप pos=a,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
वै वै pos=i
कुरुभिः कुरु pos=n,g=m,c=3,n=p
योत्स्यामि युध् pos=v,p=1,n=s,l=lrt
अवजेष्यामि अवजि pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
पशून् पशु pos=n,g=m,c=2,n=p