Original

प्रयाह्येतद्रथानीकं मद्बाहुबलरक्षितः ।अप्रधृष्यतमं घोरं गुप्तं वीरैर्महारथैः ॥ ४३ ॥

Segmented

प्रयाहि एतत् रथ-अनीकम् मद्-बाहु-बल-रक्षितः अप्रधृष्यतमम् घोरम् गुप्तम् वीरैः महा-रथैः

Analysis

Word Lemma Parse
प्रयाहि प्रया pos=v,p=2,n=s,l=lot
एतत् एतद् pos=n,g=n,c=2,n=s
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
मद् मद् pos=n,comp=y
बाहु बाहु pos=n,comp=y
बल बल pos=n,comp=y
रक्षितः रक्ष् pos=va,g=m,c=1,n=s,f=part
अप्रधृष्यतमम् अप्रधृष्यतम pos=a,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
गुप्तम् गुप् pos=va,g=n,c=2,n=s,f=part
वीरैः वीर pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p