Original

अथैनमब्रवीत्पार्थो भयार्तं नष्टचेतसम् ।यदि नोत्सहसे योद्धुं शत्रुभिः शत्रुकर्शन ।एहि मे त्वं हयान्यच्छ युध्यमानस्य शत्रुभिः ॥ ४२ ॥

Segmented

अथ एनम् अब्रवीत् पार्थो भय-आर्तम् नष्ट-चेतसम् यदि न उत्सहसे योद्धुम् शत्रुभिः शत्रु-कर्शनैः एहि मे त्वम् हयान् यच्छ युध्यमानस्य शत्रुभिः

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पार्थो पार्थ pos=n,g=m,c=1,n=s
भय भय pos=n,comp=y
आर्तम् आर्त pos=a,g=m,c=2,n=s
नष्ट नश् pos=va,comp=y,f=part
चेतसम् चेतस् pos=n,g=m,c=2,n=s
यदि यदि pos=i
pos=i
उत्सहसे उत्सह् pos=v,p=2,n=s,l=lat
योद्धुम् युध् pos=vi
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
शत्रु शत्रु pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s
एहि pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हयान् हय pos=n,g=m,c=2,n=p
यच्छ यम् pos=v,p=2,n=s,l=lot
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p