Original

वैशंपायन उवाच ।एवमादीनि वाक्यानि विलपन्तमचेतसम् ।प्रहस्य पुरुषव्याघ्रो रथस्यान्तिकमानयत् ॥ ४१ ॥

Segmented

वैशंपायन उवाच एवमादीनि वाक्यानि विलपन्तम् अचेतसम् प्रहस्य पुरुष-व्याघ्रः रथस्य अन्तिकम् आनयत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवमादीनि एवमादि pos=a,g=n,c=2,n=p
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
विलपन्तम् विलप् pos=va,g=m,c=2,n=s,f=part
अचेतसम् अचेतस् pos=a,g=m,c=2,n=s
प्रहस्य प्रहस् pos=vi
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
रथस्य रथ pos=n,g=m,c=6,n=s
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s
आनयत् आनी pos=v,p=3,n=s,l=lan