Original

हेमदण्डप्रतिच्छन्नं रथं युक्तं च सुव्रजैः ।मत्तांश्च दश मातङ्गान्मुञ्च मां त्वं बृहन्नडे ॥ ४० ॥

Segmented

हेम-दण्ड-प्रतिच्छन्नम् रथम् युक्तम् च सु व्रजैः मत्तान् च दश मातंगान् मुञ्च माम् त्वम् बृहन्नडे

Analysis

Word Lemma Parse
हेम हेमन् pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
प्रतिच्छन्नम् प्रतिच्छद् pos=va,g=m,c=2,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
pos=i
सु सु pos=i
व्रजैः व्रज pos=n,g=m,c=3,n=p
मत्तान् मद् pos=va,g=m,c=2,n=p,f=part
pos=i
दश दशन् pos=n,g=n,c=2,n=s
मातंगान् मातंग pos=n,g=m,c=2,n=p
मुञ्च मुच् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
बृहन्नडे बृहन्नड pos=n,g=f,c=8,n=s