Original

नातिदूरमथो यात्वा मत्स्यपुत्रधनंजयौ ।अवेक्षेताममित्रघ्नौ कुरूणां बलिनां बलम् ।श्मशानमभितो गत्वा आससाद कुरूनथ ॥ ४ ॥

Segmented

न अति दूरम् अथो यात्वा मत्स्य-पुत्र-धनंजयौ अवेक्षेताम् अमित्र-घ्नौ कुरूणाम् बलिनाम् बलम् श्मशानम् अभितो गत्वा आससाद कुरून् अथ

Analysis

Word Lemma Parse
pos=i
अति अति pos=i
दूरम् दूर pos=a,g=n,c=2,n=s
अथो अथो pos=i
यात्वा या pos=vi
मत्स्य मत्स्य pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d
अवेक्षेताम् अवेक्ष् pos=v,p=3,n=d,l=lot
अमित्र अमित्र pos=n,comp=y
घ्नौ घ्न pos=a,g=m,c=1,n=d
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
बलम् बल pos=n,g=n,c=2,n=s
श्मशानम् श्मशान pos=n,g=n,c=2,n=s
अभितो अभितस् pos=i
गत्वा गम् pos=vi
आससाद आसद् pos=v,p=3,n=s,l=lit
कुरून् कुरु pos=n,g=m,c=2,n=p
अथ अथ pos=i