Original

शातकुम्भस्य शुद्धस्य शतं निष्कान्ददामि ते ।मणीनष्टौ च वैडूर्यान्हेमबद्धान्महाप्रभान् ॥ ३९ ॥

Segmented

शातकुम्भस्य शुद्धस्य शतम् निष्कान् ददामि ते मणीन् अष्टौ च वैडूर्यान् हेम-बद्धान् महा-प्रभा

Analysis

Word Lemma Parse
शातकुम्भस्य शातकुम्भ pos=n,g=n,c=6,n=s
शुद्धस्य शुद्ध pos=a,g=n,c=6,n=s
शतम् शत pos=n,g=n,c=2,n=s
निष्कान् निष्क pos=n,g=m,c=2,n=p
ददामि दा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
मणीन् मणि pos=n,g=m,c=2,n=p
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
pos=i
वैडूर्यान् वैडूर्य pos=a,g=m,c=2,n=p
हेम हेमन् pos=n,comp=y
बद्धान् बन्ध् pos=va,g=m,c=2,n=p,f=part
महा महत् pos=a,comp=y
प्रभा प्रभा pos=n,g=m,c=2,n=p