Original

सोऽर्जुनेन परामृष्टः पर्यदेवयदार्तवत् ।बहुलं कृपणं चैव विराटस्य सुतस्तदा ॥ ३८ ॥

Segmented

सो ऽर्जुनेन परामृष्टः पर्यदेवयद् आर्त-वत् बहुलम् कृपणम् च एव विराटस्य सुतः तदा

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
परामृष्टः परामृश् pos=va,g=m,c=1,n=s,f=part
पर्यदेवयद् परिदेवय् pos=v,p=3,n=s,l=lan
आर्त आर्त pos=a,comp=y
वत् वत् pos=i
बहुलम् बहुल pos=a,g=n,c=2,n=s
कृपणम् कृपण pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
विराटस्य विराट pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
तदा तदा pos=i