Original

उत्तरं तु प्रधावन्तमनुद्रुत्य धनंजयः ।गत्वा पदशतं तूर्णं केशपक्षे परामृशत् ॥ ३७ ॥

Segmented

उत्तरम् तु प्रधावन्तम् अनुद्रुत्य धनंजयः गत्वा पद-शतम् तूर्णम् केश-पक्षे परामृशत्

Analysis

Word Lemma Parse
उत्तरम् उत्तर pos=n,g=m,c=2,n=s
तु तु pos=i
प्रधावन्तम् प्रधाव् pos=va,g=m,c=2,n=s,f=part
अनुद्रुत्य अनुद्रु pos=vi
धनंजयः धनंजय pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
पद पद pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
तूर्णम् तूर्णम् pos=i
केश केश pos=n,comp=y
पक्षे पक्ष pos=n,g=m,c=7,n=s
परामृशत् परामृश् pos=v,p=3,n=s,l=lan