Original

इति स्म कुरवः सर्वे विमृशन्तः पृथक्पृथक् ।न च व्यवसितुं किंचिदुत्तरं शक्नुवन्ति ते ।छन्नं तथा तं सत्रेण पाण्डवं प्रेक्ष्य भारत ॥ ३६ ॥

Segmented

इति स्म कुरवः सर्वे विमृशन्तः पृथक् पृथक् न च व्यवसितुम् किंचिद् उत्तरम् शक्नुवन्ति ते छन्नम् तथा तम् सत्रेण पाण्डवम् प्रेक्ष्य भारत

Analysis

Word Lemma Parse
इति इति pos=i
स्म स्म pos=i
कुरवः कुरु pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
विमृशन्तः विमृश् pos=va,g=m,c=1,n=p,f=part
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i
pos=i
pos=i
व्यवसितुम् व्यवसा pos=vi
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
शक्नुवन्ति शक् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
छन्नम् छद् pos=va,g=m,c=2,n=s,f=part
तथा तथा pos=i
तम् तद् pos=n,g=m,c=2,n=s
सत्रेण सत्त्र pos=n,g=n,c=3,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
भारत भारत pos=n,g=m,c=8,n=s