Original

स नो मन्ये ध्वजान्दृष्ट्वा भीत एष पलायति ।तं नूनमेष धावन्तं जिघृक्षति धनंजयः ॥ ३५ ॥

Segmented

स नो मन्ये ध्वजान् दृष्ट्वा भीत एष पलायति तम् नूनम् एष धावन्तम् जिघृक्षति धनंजयः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
मन्ये मन् pos=v,p=1,n=s,l=lat
ध्वजान् ध्वज pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
भीत भी pos=va,g=m,c=1,n=s,f=part
एष एतद् pos=n,g=m,c=1,n=s
पलायति पलाय् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
नूनम् नूनम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
धावन्तम् धाव् pos=va,g=m,c=2,n=s,f=part
जिघृक्षति जिघृक्षय् pos=v,p=3,n=s,l=lat
धनंजयः धनंजय pos=n,g=m,c=1,n=s