Original

सत्रेण नूनं छन्नं हि चरन्तं पार्थमर्जुनम् ।उत्तरः सारथिं कृत्वा निर्यातो नगराद्बहिः ॥ ३४ ॥

Segmented

सत्रेण नूनम् छन्नम् हि चरन्तम् पार्थम् अर्जुनम् उत्तरः सारथिम् कृत्वा निर्यातो नगराद् बहिः

Analysis

Word Lemma Parse
सत्रेण सत्त्र pos=n,g=n,c=3,n=s
नूनम् नूनम् pos=i
छन्नम् छद् pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
उत्तरः उत्तर pos=n,g=m,c=1,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
निर्यातो निर्या pos=va,g=m,c=1,n=s,f=part
नगराद् नगर pos=n,g=n,c=5,n=s
बहिः बहिस् pos=i