Original

एकः पुत्रो विराटस्य शून्ये संनिहितः पुरे ।स एष किल निर्यातो बालभावान्न पौरुषात् ॥ ३३ ॥

Segmented

एकः पुत्रो विराटस्य शून्ये संनिहितः पुरे स एष किल निर्यातो बाल-भावात् न पौरुषात्

Analysis

Word Lemma Parse
एकः एक pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
विराटस्य विराट pos=n,g=m,c=6,n=s
शून्ये शून्य pos=a,g=n,c=7,n=s
संनिहितः संनिधा pos=va,g=m,c=1,n=s,f=part
पुरे पुर pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
किल किल pos=i
निर्यातो निर्या pos=va,g=m,c=1,n=s,f=part
बाल बाल pos=n,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
pos=i
पौरुषात् पौरुष pos=n,g=n,c=5,n=s