Original

अमरेष्विव देवेन्द्रो मानुषेषु धनंजयः ।एकः कोऽस्मानुपायायादन्यो लोके धनंजयात् ॥ ३२ ॥

Segmented

अमरेषु इव देवेन्द्रो मानुषेषु धनंजयः एकः को ऽस्मान् उपायायाद् अन्यो लोके धनंजयात्

Analysis

Word Lemma Parse
अमरेषु अमर pos=n,g=m,c=7,n=p
इव इव pos=i
देवेन्द्रो देवेन्द्र pos=n,g=m,c=1,n=s
मानुषेषु मानुष pos=n,g=m,c=7,n=p
धनंजयः धनंजय pos=n,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
ऽस्मान् मद् pos=n,g=m,c=2,n=p
उपायायाद् उपाया pos=v,p=3,n=s,l=vidhilin
अन्यो अन्य pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
धनंजयात् धनंजय pos=n,g=m,c=5,n=s