Original

तदेवैतच्छिरोग्रीवं तौ बाहू परिघोपमौ ।तद्वदेवास्य विक्रान्तं नायमन्यो धनंजयात् ॥ ३१ ॥

Segmented

तद् एव एतत् शिरः-ग्रीवम् तौ बाहू परिघ-उपमौ तद्वद् एव अस्य विक्रान्तम् न अयम् अन्यो धनंजयात्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
शिरः शिरस् pos=n,comp=y
ग्रीवम् ग्रीवा pos=n,g=n,c=1,n=s
तौ तद् pos=n,g=m,c=1,n=d
बाहू बाहु pos=n,g=m,c=1,n=d
परिघ परिघ pos=n,comp=y
उपमौ उपम pos=a,g=m,c=1,n=d
तद्वद् तद्वत् pos=i
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विक्रान्तम् विक्रान्त pos=n,g=n,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
धनंजयात् धनंजय pos=n,g=m,c=5,n=s