Original

किंचिदस्य यथा पुंसः किंचिदस्य यथा स्त्रियः ।सारूप्यमर्जुनस्येव क्लीबरूपं बिभर्ति च ॥ ३० ॥

Segmented

किंचिद् अस्य यथा पुंसः किंचिद् अस्य यथा स्त्रियः सारूप्यम् अर्जुनस्य इव क्लीब-रूपम् बिभर्ति च

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
यथा यथा pos=i
पुंसः पुंस् pos=n,g=m,c=6,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
यथा यथा pos=i
स्त्रियः स्त्री pos=n,g=f,c=6,n=s
सारूप्यम् सारूप्य pos=n,g=n,c=1,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
इव इव pos=i
क्लीब क्लीब pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
बिभर्ति भृ pos=v,p=3,n=s,l=lat
pos=i