Original

विधूय वेणीं धावन्तमजानन्तोऽर्जुनं तदा ।सैनिकाः प्राहसन्केचित्तथारूपमवेक्ष्य तम् ॥ २८ ॥

Segmented

विधूय वेणीम् धावन्तम् अजानन्तो ऽर्जुनम् तदा सैनिकाः प्राहसन् केचित् तथारूपम् अवेक्ष्य तम्

Analysis

Word Lemma Parse
विधूय विधू pos=vi
वेणीम् वेणी pos=n,g=f,c=2,n=s
धावन्तम् धाव् pos=va,g=m,c=2,n=s,f=part
अजानन्तो अजानत् pos=a,g=m,c=1,n=p
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
तदा तदा pos=i
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
प्राहसन् प्रहस् pos=v,p=3,n=p,l=lan
केचित् कश्चित् pos=n,g=m,c=1,n=p
तथारूपम् तथारूप pos=a,g=m,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
तम् तद् pos=n,g=m,c=2,n=s