Original

वैशंपायन उवाच ।एवमुक्त्वा तु कौन्तेयः सोऽवप्लुत्य रथोत्तमात् ।तमन्वधावद्धावन्तं राजपुत्रं धनंजयः ।दीर्घां वेणीं विधुन्वानः साधु रक्ते च वाससी ॥ २७ ॥

Segmented

वैशंपायन उवाच एवम् उक्त्वा तु कौन्तेयः सो ऽवप्लुत्य रथ-उत्तमात् तम् अन्वधावद् धावन्तम् राज-पुत्रम् धनंजयः दीर्घाम् वेणीम् विधुन्वानः साधु रक्ते च वाससी

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽवप्लुत्य अवप्लु pos=vi
रथ रथ pos=n,comp=y
उत्तमात् उत्तम pos=a,g=m,c=5,n=s
तम् तद् pos=n,g=m,c=2,n=s
अन्वधावद् अनुधाव् pos=v,p=3,n=s,l=lan
धावन्तम् धाव् pos=va,g=m,c=2,n=s,f=part
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
दीर्घाम् दीर्घ pos=a,g=f,c=2,n=s
वेणीम् वेणी pos=n,g=f,c=2,n=s
विधुन्वानः विधू pos=va,g=m,c=1,n=s,f=part
साधु साधु pos=a,g=n,c=2,n=s
रक्ते रक्त pos=a,g=n,c=2,n=d
pos=i
वाससी वासस् pos=n,g=n,c=2,n=d