Original

बृहन्नडोवाच ।नैष पूर्वैः स्मृतो धर्मः क्षत्रियस्य पलायनम् ।श्रेयस्ते मरणं युद्धे न भीतस्य पलायनम् ॥ २६ ॥

Segmented

बृहन्नडा उवाच न एष पूर्वैः स्मृतो धर्मः क्षत्रियस्य पलायनम् श्रेयः ते मरणम् युद्धे न भीतस्य पलायनम्

Analysis

Word Lemma Parse
बृहन्नडा बृहन्नड pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एष एतद् pos=n,g=m,c=1,n=s
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
स्मृतो स्मृ pos=va,g=m,c=1,n=s,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
पलायनम् पलायन pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
मरणम् मरण pos=n,g=n,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
भीतस्य भी pos=va,g=m,c=6,n=s,f=part
पलायनम् पलायन pos=n,g=n,c=1,n=s