Original

वैशंपायन उवाच ।इत्युक्त्वा प्राद्रवद्भीतो रथात्प्रस्कन्द्य कुण्डली ।त्यक्त्वा मानं स मन्दात्मा विसृज्य सशरं धनुः ॥ २५ ॥

Segmented

वैशंपायन उवाच इति उक्त्वा प्राद्रवद् भीतो रथात् प्रस्कन्द्य कुण्डली त्यक्त्वा मानम् स मन्द-आत्मा विसृज्य स शरम् धनुः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
प्राद्रवद् प्रद्रु pos=v,p=3,n=s,l=lan
भीतो भी pos=va,g=m,c=1,n=s,f=part
रथात् रथ pos=n,g=m,c=5,n=s
प्रस्कन्द्य प्रस्कन्द् pos=vi
कुण्डली कुण्डलिन् pos=a,g=m,c=1,n=s
त्यक्त्वा त्यज् pos=vi
मानम् मान pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मन्द मन्द pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विसृज्य विसृज् pos=vi
pos=i
शरम् शर pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s