Original

उत्तर उवाच ।कामं हरन्तु मत्स्यानां भूयांसं कुरवो धनम् ।प्रहसन्तु च मां नार्यो नरा वापि बृहन्नडे ॥ २४ ॥

Segmented

उत्तर उवाच कामम् हरन्तु मत्स्यानाम् भूयांसम् कुरवो धनम् प्रहसन्तु च माम् नार्यो नरा वा अपि बृहन्नडे

Analysis

Word Lemma Parse
उत्तर उत्तर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कामम् कामम् pos=i
हरन्तु हृ pos=v,p=3,n=p,l=lot
मत्स्यानाम् मत्स्य pos=n,g=m,c=6,n=p
भूयांसम् भूयस् pos=a,g=m,c=2,n=s
कुरवो कुरु pos=n,g=m,c=1,n=p
धनम् धन pos=n,g=n,c=2,n=s
प्रहसन्तु प्रहस् pos=v,p=3,n=p,l=lot
pos=i
माम् मद् pos=n,g=,c=2,n=s
नार्यो नारी pos=n,g=f,c=1,n=p
नरा नर pos=n,g=m,c=1,n=p
वा वा pos=i
अपि अपि pos=i
बृहन्नडे बृहन्नड pos=n,g=f,c=8,n=s