Original

स्तोत्रेण चैव सैरन्ध्र्यास्तव वाक्येन तेन च ।कथं न युध्येयमहं कुरून्सर्वान्स्थिरो भव ॥ २३ ॥

Segmented

स्तोत्रेण च एव सैरन्ध्र्याः ते वाक्येन तेन च कथम् न युध्येयम् अहम् कुरून् सर्वान् स्थिरो भव

Analysis

Word Lemma Parse
स्तोत्रेण स्तोत्र pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
सैरन्ध्र्याः सैरन्ध्री pos=n,g=f,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
वाक्येन वाक्य pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
pos=i
कथम् कथम् pos=i
pos=i
युध्येयम् युध् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
कुरून् कुरु pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
स्थिरो स्थिर pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot