Original

अहमप्यत्र सैरन्ध्र्या स्तुतः सारथ्यकर्मणि ।न हि शक्ष्याम्यनिर्जित्य गाः प्रयातुं पुरं प्रति ॥ २२ ॥

Segmented

अहम् अपि अत्र सैरन्ध्र्या स्तुतः सारथ्य-कर्मणि न हि शक्ष्यामि अ निर्जित्य गाः प्रयातुम् पुरम् प्रति

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
अत्र अत्र pos=i
सैरन्ध्र्या सैरन्ध्री pos=n,g=f,c=3,n=s
स्तुतः स्तु pos=va,g=m,c=1,n=s,f=part
सारथ्य सारथ्य pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
pos=i
हि हि pos=i
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
pos=i
निर्जित्य निर्जि pos=vi
गाः गो pos=n,g=,c=2,n=p
प्रयातुम् प्रया pos=vi
पुरम् पुर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i