Original

समवेतान्कुरून्यावज्जिगीषूनवजित्य वै ।गाश्चैषां क्षिप्रमादाय पुनरायामि स्वं पुरम् ॥ २ ॥

Segmented

समवेतान् कुरून् यावत् जिगीषून् अवजित्य वै गाः च एषाम् क्षिप्रम् आदाय पुनः आयामि स्वम् पुरम्

Analysis

Word Lemma Parse
समवेतान् समवे pos=va,g=m,c=2,n=p,f=part
कुरून् कुरु pos=n,g=m,c=2,n=p
यावत् यावत् pos=i
जिगीषून् जिगीषु pos=a,g=m,c=2,n=p
अवजित्य अवजि pos=vi
वै वै pos=i
गाः गो pos=n,g=,c=2,n=p
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
क्षिप्रम् क्षिप्रम् pos=i
आदाय आदा pos=vi
पुनः पुनर् pos=i
आयामि आया pos=v,p=1,n=s,l=lat
स्वम् स्व pos=a,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s