Original

स्वयमेव च मामात्थ वह मां कौरवान्प्रति ।सोऽहं त्वां तत्र नेष्यामि यत्रैते बहुला ध्वजाः ॥ १८ ॥

Segmented

स्वयम् एव च माम् आत्थ वह माम् कौरवान् प्रति सो ऽहम् त्वाम् तत्र नेष्यामि यत्र एते बहुला ध्वजाः

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
एव एव pos=i
pos=i
माम् मद् pos=n,g=,c=2,n=s
आत्थ अह् pos=v,p=2,n=s,l=lit
वह वह् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
कौरवान् कौरव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
तत्र तत्र pos=i
नेष्यामि नी pos=v,p=1,n=s,l=lrt
यत्र यत्र pos=i
एते एतद् pos=n,g=m,c=1,n=p
बहुला बहुल pos=a,g=m,c=1,n=p
ध्वजाः ध्वज pos=n,g=m,c=1,n=p