Original

अर्जुन उवाच ।भयेन दीनरूपोऽसि द्विषतां हर्षवर्धनः ।न च तावत्कृतं किंचित्परैः कर्म रणाजिरे ॥ १७ ॥

Segmented

अर्जुन उवाच भयेन दीन-रूपः ऽसि द्विषताम् हर्ष-वर्धनः न च तावत् कृतम् किंचित् परैः कर्म रण-अजिरे

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भयेन भय pos=n,g=n,c=3,n=s
दीन दीन pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
हर्ष हर्ष pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
pos=i
pos=i
तावत् तावत् pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
किंचित् कश्चित् pos=n,g=n,c=1,n=s
परैः पर pos=n,g=m,c=3,n=p
कर्म कर्मन् pos=n,g=n,c=1,n=s
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s