Original

सोऽहमेको बहून्बालः कृतास्त्रानकृतश्रमः ।प्रतियोद्धुं न शक्ष्यामि निवर्तस्व बृहन्नडे ॥ १६ ॥

Segmented

सो ऽहम् एको बहून् बालः कृतास्त्रान् अकृत-श्रमः प्रतियोद्धुम् न शक्ष्यामि निवर्तस्व बृहन्नडे

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
बहून् बहु pos=a,g=m,c=2,n=p
बालः बाल pos=n,g=m,c=1,n=s
कृतास्त्रान् कृतास्त्र pos=a,g=m,c=2,n=p
अकृत अकृत pos=a,comp=y
श्रमः श्रम pos=n,g=m,c=1,n=s
प्रतियोद्धुम् प्रतियुध् pos=vi
pos=i
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
निवर्तस्व निवृत् pos=v,p=2,n=s,l=lot
बृहन्नडे बृहन्नड pos=n,g=f,c=8,n=s