Original

त्रिगर्तान्मे पिता यातः शून्ये संप्रणिधाय माम् ।सर्वां सेनामुपादाय न मे सन्तीह सैनिकाः ॥ १५ ॥

Segmented

त्रिगर्तात् मे पिता यातः शून्ये संप्रणिधाय माम् सर्वाम् सेनाम् उपादाय न मे सन्ति इह सैनिकाः

Analysis

Word Lemma Parse
त्रिगर्तात् त्रिगर्त pos=n,g=m,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
यातः या pos=va,g=m,c=1,n=s,f=part
शून्ये शून्य pos=n,g=n,c=7,n=s
संप्रणिधाय सम्प्रणिधा pos=vi
माम् मद् pos=n,g=,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
उपादाय उपादा pos=vi
pos=i
मे मद् pos=n,g=,c=6,n=s
सन्ति अस् pos=v,p=3,n=p,l=lat
इह इह pos=i
सैनिकाः सैनिक pos=n,g=m,c=1,n=p