Original

वैशंपायन उवाच ।अवियातो वियातस्य मौर्ख्याद्धूर्तस्य पश्यतः ।परिदेवयते मन्दः सकाशे सव्यसाचिनः ॥ १४ ॥

Segmented

वैशंपायन उवाच अवियातो वियातस्य मौर्ख्याद् धूर्तस्य पश्यतः परिदेवयते मन्दः सकाशे सव्यसाचिनः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अवियातो अवियात pos=a,g=m,c=1,n=s
वियातस्य वियात pos=a,g=m,c=6,n=s
मौर्ख्याद् मौर्ख्य pos=n,g=n,c=5,n=s
धूर्तस्य धूर्त pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
परिदेवयते परिदेवय् pos=v,p=3,n=s,l=lat
मन्दः मन्द pos=a,g=m,c=1,n=s
सकाशे सकाश pos=n,g=m,c=7,n=s
सव्यसाचिनः सव्यसाचिन् pos=n,g=m,c=6,n=s