Original

दृष्ट्वैव हि कुरूनेतान्व्यूढानीकान्प्रहारिणः ।हृषितानि च रोमाणि कश्मलं चागतं मम ॥ १३ ॥

Segmented

दृष्ट्वा एव हि कुरून् एतान् व्यूढ-अनीकान् प्रहारिणः हृषितानि च रोमाणि कश्मलम् च आगतम् मम

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
एव एव pos=i
हि हि pos=i
कुरून् कुरु pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
व्यूढ व्यूह् pos=va,comp=y,f=part
अनीकान् अनीक pos=n,g=m,c=2,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=2,n=p
हृषितानि हृष् pos=va,g=n,c=1,n=p,f=part
pos=i
रोमाणि रोमन् pos=n,g=n,c=1,n=p
कश्मलम् कश्मल pos=n,g=n,c=1,n=s
pos=i
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s