Original

दुर्योधनस्तथा वीरो राजा च रथिनां वरः ।द्युतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः ॥ १२ ॥

Segmented

दुर्योधनः तथा वीरो राजा च रथिनाम् वरः द्युतिमन्तो महा-इष्वासाः सर्वे युद्ध-विशारदाः

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तथा तथा pos=i
वीरो वीर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
द्युतिमन्तो द्युतिमत् pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p