Original

यत्र द्रोणश्च भीष्मश्च कृपः कर्णो विविंशतिः ।अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः ॥ ११ ॥

Segmented

यत्र द्रोणः च भीष्मः च कृपः कर्णो विविंशतिः अश्वत्थामा विकर्णः च सोमदत्तो ऽथ बाह्लिकः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
pos=i
कृपः कृप pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
विविंशतिः विविंशति pos=n,g=m,c=1,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
सोमदत्तो सोमदत्त pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
बाह्लिकः बाह्लिक pos=n,g=m,c=1,n=s