Original

नाशंसे भारतीं सेनां प्रवेष्टुं भीमकार्मुकाम् ।रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् ।दृष्ट्वैव हि परानाजावात्मा प्रव्यथतीव मे ॥ १० ॥

Segmented

न आशंसे भारतीम् सेनाम् प्रवेष्टुम् भीम-कार्मुकाम् रथ-नाग-अश्व-कलिलाम् पत्ति-ध्वज-समाकुलाम् दृष्ट्वा एव हि परान् आजौ आत्मा प्रव्यथति इव मे

Analysis

Word Lemma Parse
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
भारतीम् भारत pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
प्रवेष्टुम् प्रविश् pos=vi
भीम भीम pos=a,comp=y
कार्मुकाम् कार्मुक pos=n,g=f,c=2,n=s
रथ रथ pos=n,comp=y
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
कलिलाम् कलिल pos=a,g=f,c=2,n=s
पत्ति पत्ति pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
समाकुलाम् समाकुल pos=a,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
एव एव pos=i
हि हि pos=i
परान् पर pos=n,g=m,c=2,n=p
आजौ आजि pos=n,g=m,c=7,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रव्यथति प्रव्यथ् pos=v,p=3,n=s,l=lat
इव इव pos=i
मे मद् pos=n,g=,c=6,n=s