Original

वैशंपायन उवाच ।स राजधान्या निर्याय वैराटिः पृथिवींजयः ।प्रयाहीत्यब्रवीत्सूतं यत्र ते कुरवो गताः ॥ १ ॥

Segmented

वैशंपायन उवाच स राजधान्या निर्याय वैराटिः पृथिवींजयः प्रयाहि इति अब्रवीत् सूतम् यत्र ते कुरवो गताः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
राजधान्या राजधानी pos=n,g=f,c=5,n=s
निर्याय निर्या pos=vi
वैराटिः वैराटि pos=n,g=m,c=1,n=s
पृथिवींजयः पृथिवींजय pos=n,g=m,c=1,n=s
प्रयाहि प्रया pos=v,p=2,n=s,l=lot
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सूतम् सूत pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
कुरवो कुरु pos=n,g=m,c=1,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part