Original

तं सा व्रजन्तं त्वरितं प्रभिन्नमिव कुञ्जरम् ।अन्वगच्छद्विशालाक्षी शिशुर्गजवधूरिव ॥ ९ ॥

Segmented

तम् सा व्रजन्तम् त्वरितम् प्रभिन्नम् इव कुञ्जरम् अन्वगच्छद् विशाल-अक्षी शिशुः गज-वध्वः इव

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
व्रजन्तम् व्रज् pos=va,g=m,c=2,n=s,f=part
त्वरितम् त्वरितम् pos=i
प्रभिन्नम् प्रभिद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s
अन्वगच्छद् अनुगम् pos=v,p=3,n=s,l=lan
विशाल विशाल pos=a,comp=y
अक्षी अक्ष pos=a,g=f,c=1,n=s
शिशुः शिशु pos=n,g=m,c=1,n=s
गज गज pos=n,comp=y
वध्वः वधू pos=n,g=f,c=2,n=p
इव इव pos=i