Original

एवमुक्तस्तु सुश्रोण्या तया सख्या परंतपः ।जगाम राजपुत्रस्य सकाशममितौजसः ॥ ८ ॥

Segmented

एवम् उक्तवान् तु सुश्रोण्या तया सख्या परंतपः जगाम राज-पुत्रस्य सकाशम् अमित-ओजसः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
सुश्रोण्या सुश्रोणी pos=n,g=f,c=3,n=s
तया तद् pos=n,g=f,c=3,n=s
सख्या सखी pos=n,g=f,c=3,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
सकाशम् सकाश pos=n,g=m,c=2,n=s
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=6,n=s