Original

सा सारथ्यं मम भ्रातुः कुरु साधु बृहन्नडे ।पुरा दूरतरं गावो ह्रियन्ते कुरुभिर्हि नः ॥ ६ ॥

Segmented

सा सारथ्यम् मम भ्रातुः कुरु साधु बृहन्नडे पुरा दूरतरम् गावो ह्रियन्ते कुरुभिः हि नः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
सारथ्यम् सारथ्य pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
साधु साधु pos=a,g=n,c=2,n=s
बृहन्नडे बृहन्नड pos=n,g=f,c=8,n=s
पुरा पुरा pos=i
दूरतरम् दूरतर pos=a,g=n,c=2,n=s
गावो गो pos=n,g=,c=1,n=p
ह्रियन्ते हृ pos=v,p=3,n=p,l=lat
कुरुभिः कुरु pos=n,g=m,c=3,n=p
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p