Original

नचिरं च हतस्तस्य संग्रामे रथसारथिः ।तेन नास्ति समः सूतो योऽस्य सारथ्यमाचरेत् ॥ ४ ॥

Segmented

नचिरम् च हतः तस्य संग्रामे रथ-सारथिः तेन न अस्ति समः सूतो यो ऽस्य सारथ्यम् आचरेत्

Analysis

Word Lemma Parse
नचिरम् नचिरम् pos=i
pos=i
हतः हन् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
रथ रथ pos=n,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
समः सम pos=n,g=m,c=1,n=s
सूतो सूत pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
सारथ्यम् सारथ्य pos=n,g=n,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin