Original

गावो राष्ट्रस्य कुरुभिः काल्यन्ते नो बृहन्नडे ।तान्विजेतुं मम भ्राता प्रयास्यति धनुर्धरः ॥ ३ ॥

Segmented

गावो राष्ट्रस्य कुरुभिः काल्यन्ते नो बृहन्नडे तान् विजेतुम् मम भ्राता प्रयास्यति धनुः-धरः

Analysis

Word Lemma Parse
गावो गो pos=n,g=,c=1,n=p
राष्ट्रस्य राष्ट्र pos=n,g=n,c=6,n=s
कुरुभिः कुरु pos=n,g=m,c=3,n=p
काल्यन्ते कालय् pos=v,p=3,n=p,l=lat
नो मद् pos=n,g=,c=6,n=p
बृहन्नडे बृहन्नड pos=n,g=f,c=8,n=s
तान् तद् pos=n,g=m,c=2,n=p
विजेतुम् विजि pos=vi
मम मद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
प्रयास्यति प्रया pos=v,p=3,n=s,l=lrt
धनुः धनुस् pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s